A autoria dos versos de Meditação à BhagavadGītā é tradicionalmente atribuída ao Swami Madhusūdana Sarasvatī ji.
O texto tradicional encontra-se abaixo e a partir de hoje vamos oferecer a tradução de um verso por semana.
Fique de olho!
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम्
अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥१॥
Om pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
vyāsena grathitāṃ purāṇamuninā madhyemahābhāratam |
advaitāmṛtavarṣiṇīṃ bhagavatīm aṣṭādaśādhyāyinīm
amba tvām anusandadhāmi bhagavadgīte bhavadveṣiṇīm ||1||
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥२॥
namo’stu te vyāsa viśālabuddhe phullāravindāyatapatranetra |
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ ||2||
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥
prapannapārijātāya totravetraikapāṇaye |
jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ ||3||
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥
sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ||4||
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जतद्गुरुम् ॥५॥
vasudevasutaṃ devaṃ kaṃsacāṇūramardanam |
devakīparamānandaṃ kṛṣṇaṃ vande jatadgurum ||5||
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥६॥
bhīṣmadroṇataṭā jayadrathajalā gāndhāranīlotpalā
śalyagrāhavatī kṛpeṇa vahanī karṇena velākulā |
aśvatthāmavikarṇaghoramakarā duryodhanāvartinī
sottīrṇā khalu pāṇḍavai raṇanadī kaivartakaḥ keśavaḥ ||6||
पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥७॥
pārāśaryavacaḥsarojamamalaṃ gītārthagandhotkaṭaṃ
nānākhyānakakesaraṃ harikathāsambodhanābodhitam |
loke sajjanaṣaṭ-padairaharahaḥ pepīyamānaṃ mudā
bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase ||7||
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥८॥
mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim |
yatkṛpā tamahaṃ vande paramānandamādhavam ||8||
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः
यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ॥९॥
yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ
vedaiḥ sāṅgapadakramopaniṣadaiḥ gāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yoginaḥ
yasyāntaṃ na viduḥ surāsuragaṇāḥ devāya tasmai namaḥ ||9||