गीता ध्यानम् – Gītā Dhyānam

A autoria dos versos de Meditação à BhagavadGītā é tradicionalmente atribuída ao Swami Madhusūdana Sarasvatī ji.

O texto tradicional encontra-se abaixo e a partir de hoje vamos oferecer a tradução de um verso por semana.

Fique de olho!

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं 

व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।

अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् 

अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥१॥

Om pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ 

vyāsena grathitāṃ purāṇamuninā madhyemahābhāratam |

advaitāmṛtavarṣiṇīṃ bhagavatīm aṣṭādaśādhyāyinīm 

amba tvām anusandadhāmi bhagavadgīte bhavadveṣiṇīm ||1||

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥२॥

namo’stu te vyāsa viśālabuddhe phullāravindāyatapatranetra |

yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ ||2||

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।            

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥

prapannapārijātāya totravetraikapāṇaye |

jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ ||3|| 

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥

sarvopaniṣado gāvo dogdhā gopālanandanaḥ |

pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ||4||

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जतद्गुरुम् ॥५॥

vasudevasutaṃ devaṃ kaṃsacāṇūramardanam |

devakīparamānandaṃ kṛṣṇaṃ vande jatadgurum ||5||

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥६॥

bhīṣmadroṇataṭā jayadrathajalā gāndhāranīlotpalā

śalyagrāhavatī kṛpeṇa vahanī karṇena velākulā |

aśvatthāmavikarṇaghoramakarā duryodhanāvartinī

sottīrṇā khalu pāṇḍavai raṇanadī kaivartakaḥ keśavaḥ ||6|| 

पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्‍पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥७॥

pārāśaryavacaḥsarojamamalaṃ gītārthagandhotkaṭaṃ

nānākhyānakakesaraṃ harikathāsambodhanābodhitam |

loke sajjanaṣaṭ-padairaharahaḥ pepīyamānaṃ mudā

bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase ||7||

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥८॥

mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim |

yatkṛpā tamahaṃ vande paramānandamādhavam ||8|| 

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः 

वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः

यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ॥९॥

yaṃ brahmā varuṇendrarudramarutaḥ   stunvanti divyaiḥ stavaiḥ

vedaiḥ sāṅgapadakramopaniṣadaiḥ   gāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā    paśyanti yaṃ yoginaḥ

yasyāntaṃ na viduḥ surāsuragaṇāḥ    devāya tasmai namaḥ ||9||